Declension table of ?havavatā

Deva

FeminineSingularDualPlural
Nominativehavavatā havavate havavatāḥ
Vocativehavavate havavate havavatāḥ
Accusativehavavatām havavate havavatāḥ
Instrumentalhavavatayā havavatābhyām havavatābhiḥ
Dativehavavatāyai havavatābhyām havavatābhyaḥ
Ablativehavavatāyāḥ havavatābhyām havavatābhyaḥ
Genitivehavavatāyāḥ havavatayoḥ havavatānām
Locativehavavatāyām havavatayoḥ havavatāsu

Adverb -havavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria