सुबन्तावली ?हववता

Roma

स्त्रीएकद्विबहु
प्रथमाहववता हववते हववताः
सम्बोधनम्हववते हववते हववताः
द्वितीयाहववताम् हववते हववताः
तृतीयाहववतया हववताभ्याम् हववताभिः
चतुर्थीहववतायै हववताभ्याम् हववताभ्यः
पञ्चमीहववतायाः हववताभ्याम् हववताभ्यः
षष्ठीहववतायाः हववतयोः हववतानाम्
सप्तमीहववतायाम् हववतयोः हववतासु

अव्यय ॰हववतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria