Declension table of ?havavat

Deva

MasculineSingularDualPlural
Nominativehavavān havavantau havavantaḥ
Vocativehavavan havavantau havavantaḥ
Accusativehavavantam havavantau havavataḥ
Instrumentalhavavatā havavadbhyām havavadbhiḥ
Dativehavavate havavadbhyām havavadbhyaḥ
Ablativehavavataḥ havavadbhyām havavadbhyaḥ
Genitivehavavataḥ havavatoḥ havavatām
Locativehavavati havavatoḥ havavatsu

Compound havavat -

Adverb -havavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria