सुबन्तावली ?हववत्

Roma

पुमान्एकद्विबहु
प्रथमाहववान् हववन्तौ हववन्तः
सम्बोधनम्हववन् हववन्तौ हववन्तः
द्वितीयाहववन्तम् हववन्तौ हववतः
तृतीयाहववता हववद्भ्याम् हववद्भिः
चतुर्थीहववते हववद्भ्याम् हववद्भ्यः
पञ्चमीहववतः हववद्भ्याम् हववद्भ्यः
षष्ठीहववतः हववतोः हववताम्
सप्तमीहववति हववतोः हववत्सु

समास हववत्

अव्यय ॰हववन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria