Declension table of ?hastyaśvarathasambādhā

Deva

FeminineSingularDualPlural
Nominativehastyaśvarathasambādhā hastyaśvarathasambādhe hastyaśvarathasambādhāḥ
Vocativehastyaśvarathasambādhe hastyaśvarathasambādhe hastyaśvarathasambādhāḥ
Accusativehastyaśvarathasambādhām hastyaśvarathasambādhe hastyaśvarathasambādhāḥ
Instrumentalhastyaśvarathasambādhayā hastyaśvarathasambādhābhyām hastyaśvarathasambādhābhiḥ
Dativehastyaśvarathasambādhāyai hastyaśvarathasambādhābhyām hastyaśvarathasambādhābhyaḥ
Ablativehastyaśvarathasambādhāyāḥ hastyaśvarathasambādhābhyām hastyaśvarathasambādhābhyaḥ
Genitivehastyaśvarathasambādhāyāḥ hastyaśvarathasambādhayoḥ hastyaśvarathasambādhānām
Locativehastyaśvarathasambādhāyām hastyaśvarathasambādhayoḥ hastyaśvarathasambādhāsu

Adverb -hastyaśvarathasambādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria