सुबन्तावली ?हस्त्यश्वरथसम्बाधा

Roma

स्त्रीएकद्विबहु
प्रथमाहस्त्यश्वरथसम्बाधा हस्त्यश्वरथसम्बाधे हस्त्यश्वरथसम्बाधाः
सम्बोधनम्हस्त्यश्वरथसम्बाधे हस्त्यश्वरथसम्बाधे हस्त्यश्वरथसम्बाधाः
द्वितीयाहस्त्यश्वरथसम्बाधाम् हस्त्यश्वरथसम्बाधे हस्त्यश्वरथसम्बाधाः
तृतीयाहस्त्यश्वरथसम्बाधया हस्त्यश्वरथसम्बाधाभ्याम् हस्त्यश्वरथसम्बाधाभिः
चतुर्थीहस्त्यश्वरथसम्बाधायै हस्त्यश्वरथसम्बाधाभ्याम् हस्त्यश्वरथसम्बाधाभ्यः
पञ्चमीहस्त्यश्वरथसम्बाधायाः हस्त्यश्वरथसम्बाधाभ्याम् हस्त्यश्वरथसम्बाधाभ्यः
षष्ठीहस्त्यश्वरथसम्बाधायाः हस्त्यश्वरथसम्बाधयोः हस्त्यश्वरथसम्बाधानाम्
सप्तमीहस्त्यश्वरथसम्बाधायाम् हस्त्यश्वरथसम्बाधयोः हस्त्यश्वरथसम्बाधासु

अव्यय ॰हस्त्यश्वरथसम्बाधम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria