Declension table of hastyāyurveda

Deva

MasculineSingularDualPlural
Nominativehastyāyurvedaḥ hastyāyurvedau hastyāyurvedāḥ
Vocativehastyāyurveda hastyāyurvedau hastyāyurvedāḥ
Accusativehastyāyurvedam hastyāyurvedau hastyāyurvedān
Instrumentalhastyāyurvedena hastyāyurvedābhyām hastyāyurvedaiḥ hastyāyurvedebhiḥ
Dativehastyāyurvedāya hastyāyurvedābhyām hastyāyurvedebhyaḥ
Ablativehastyāyurvedāt hastyāyurvedābhyām hastyāyurvedebhyaḥ
Genitivehastyāyurvedasya hastyāyurvedayoḥ hastyāyurvedānām
Locativehastyāyurvede hastyāyurvedayoḥ hastyāyurvedeṣu

Compound hastyāyurveda -

Adverb -hastyāyurvedam -hastyāyurvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria