Declension table of hastipaka

Deva

MasculineSingularDualPlural
Nominativehastipakaḥ hastipakau hastipakāḥ
Vocativehastipaka hastipakau hastipakāḥ
Accusativehastipakam hastipakau hastipakān
Instrumentalhastipakena hastipakābhyām hastipakaiḥ hastipakebhiḥ
Dativehastipakāya hastipakābhyām hastipakebhyaḥ
Ablativehastipakāt hastipakābhyām hastipakebhyaḥ
Genitivehastipakasya hastipakayoḥ hastipakānām
Locativehastipake hastipakayoḥ hastipakeṣu

Compound hastipaka -

Adverb -hastipakam -hastipakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria