Declension table of hastipada

Deva

MasculineSingularDualPlural
Nominativehastipadaḥ hastipadau hastipadāḥ
Vocativehastipada hastipadau hastipadāḥ
Accusativehastipadam hastipadau hastipadān
Instrumentalhastipadena hastipadābhyām hastipadaiḥ hastipadebhiḥ
Dativehastipadāya hastipadābhyām hastipadebhyaḥ
Ablativehastipadāt hastipadābhyām hastipadebhyaḥ
Genitivehastipadasya hastipadayoḥ hastipadānām
Locativehastipade hastipadayoḥ hastipadeṣu

Compound hastipada -

Adverb -hastipadam -hastipadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria