Declension table of hastipa

Deva

MasculineSingularDualPlural
Nominativehastipaḥ hastipau hastipāḥ
Vocativehastipa hastipau hastipāḥ
Accusativehastipam hastipau hastipān
Instrumentalhastipena hastipābhyām hastipaiḥ hastipebhiḥ
Dativehastipāya hastipābhyām hastipebhyaḥ
Ablativehastipāt hastipābhyām hastipebhyaḥ
Genitivehastipasya hastipayoḥ hastipānām
Locativehastipe hastipayoḥ hastipeṣu

Compound hastipa -

Adverb -hastipam -hastipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria