Declension table of hastināpura

Deva

NeuterSingularDualPlural
Nominativehastināpuram hastināpure hastināpurāṇi
Vocativehastināpura hastināpure hastināpurāṇi
Accusativehastināpuram hastināpure hastināpurāṇi
Instrumentalhastināpureṇa hastināpurābhyām hastināpuraiḥ
Dativehastināpurāya hastināpurābhyām hastināpurebhyaḥ
Ablativehastināpurāt hastināpurābhyām hastināpurebhyaḥ
Genitivehastināpurasya hastināpurayoḥ hastināpurāṇām
Locativehastināpure hastināpurayoḥ hastināpureṣu

Compound hastināpura -

Adverb -hastināpuram -hastināpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria