Declension table of hastin

Deva

MasculineSingularDualPlural
Nominativehastī hastinau hastinaḥ
Vocativehastin hastinau hastinaḥ
Accusativehastinam hastinau hastinaḥ
Instrumentalhastinā hastibhyām hastibhiḥ
Dativehastine hastibhyām hastibhyaḥ
Ablativehastinaḥ hastibhyām hastibhyaḥ
Genitivehastinaḥ hastinoḥ hastinām
Locativehastini hastinoḥ hastiṣu

Compound hasti -

Adverb -hasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria