Declension table of ?hastayata

Deva

MasculineSingularDualPlural
Nominativehastayataḥ hastayatau hastayatāḥ
Vocativehastayata hastayatau hastayatāḥ
Accusativehastayatam hastayatau hastayatān
Instrumentalhastayatena hastayatābhyām hastayataiḥ hastayatebhiḥ
Dativehastayatāya hastayatābhyām hastayatebhyaḥ
Ablativehastayatāt hastayatābhyām hastayatebhyaḥ
Genitivehastayatasya hastayatayoḥ hastayatānām
Locativehastayate hastayatayoḥ hastayateṣu

Compound hastayata -

Adverb -hastayatam -hastayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria