सुबन्तावली ?हस्तयत

Roma

पुमान्एकद्विबहु
प्रथमाहस्तयतः हस्तयतौ हस्तयताः
सम्बोधनम्हस्तयत हस्तयतौ हस्तयताः
द्वितीयाहस्तयतम् हस्तयतौ हस्तयतान्
तृतीयाहस्तयतेन हस्तयताभ्याम् हस्तयतैः हस्तयतेभिः
चतुर्थीहस्तयताय हस्तयताभ्याम् हस्तयतेभ्यः
पञ्चमीहस्तयतात् हस्तयताभ्याम् हस्तयतेभ्यः
षष्ठीहस्तयतस्य हस्तयतयोः हस्तयतानाम्
सप्तमीहस्तयते हस्तयतयोः हस्तयतेषु

समास हस्तयत

अव्यय ॰हस्तयतम् ॰हस्तयतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria