Declension table of ?hastakṛta

Deva

MasculineSingularDualPlural
Nominativehastakṛtaḥ hastakṛtau hastakṛtāḥ
Vocativehastakṛta hastakṛtau hastakṛtāḥ
Accusativehastakṛtam hastakṛtau hastakṛtān
Instrumentalhastakṛtena hastakṛtābhyām hastakṛtaiḥ hastakṛtebhiḥ
Dativehastakṛtāya hastakṛtābhyām hastakṛtebhyaḥ
Ablativehastakṛtāt hastakṛtābhyām hastakṛtebhyaḥ
Genitivehastakṛtasya hastakṛtayoḥ hastakṛtānām
Locativehastakṛte hastakṛtayoḥ hastakṛteṣu

Compound hastakṛta -

Adverb -hastakṛtam -hastakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria