Declension table of ?hastāmalaka

Deva

MasculineSingularDualPlural
Nominativehastāmalakaḥ hastāmalakau hastāmalakāḥ
Vocativehastāmalaka hastāmalakau hastāmalakāḥ
Accusativehastāmalakam hastāmalakau hastāmalakān
Instrumentalhastāmalakena hastāmalakābhyām hastāmalakaiḥ hastāmalakebhiḥ
Dativehastāmalakāya hastāmalakābhyām hastāmalakebhyaḥ
Ablativehastāmalakāt hastāmalakābhyām hastāmalakebhyaḥ
Genitivehastāmalakasya hastāmalakayoḥ hastāmalakānām
Locativehastāmalake hastāmalakayoḥ hastāmalakeṣu

Compound hastāmalaka -

Adverb -hastāmalakam -hastāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria