सुबन्तावली ?हस्तामलक

Roma

पुमान्एकद्विबहु
प्रथमाहस्तामलकः हस्तामलकौ हस्तामलकाः
सम्बोधनम्हस्तामलक हस्तामलकौ हस्तामलकाः
द्वितीयाहस्तामलकम् हस्तामलकौ हस्तामलकान्
तृतीयाहस्तामलकेन हस्तामलकाभ्याम् हस्तामलकैः हस्तामलकेभिः
चतुर्थीहस्तामलकाय हस्तामलकाभ्याम् हस्तामलकेभ्यः
पञ्चमीहस्तामलकात् हस्तामलकाभ्याम् हस्तामलकेभ्यः
षष्ठीहस्तामलकस्य हस्तामलकयोः हस्तामलकानाम्
सप्तमीहस्तामलके हस्तामलकयोः हस्तामलकेषु

समास हस्तामलक

अव्यय ॰हस्तामलकम् ॰हस्तामलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria