Declension table of hasta

Deva

NeuterSingularDualPlural
Nominativehastam haste hastāni
Vocativehasta haste hastāni
Accusativehastam haste hastāni
Instrumentalhastena hastābhyām hastaiḥ
Dativehastāya hastābhyām hastebhyaḥ
Ablativehastāt hastābhyām hastebhyaḥ
Genitivehastasya hastayoḥ hastānām
Locativehaste hastayoḥ hasteṣu

Compound hasta -

Adverb -hastam -hastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria