Declension table of hasta

Deva

MasculineSingularDualPlural
Nominativehastaḥ hastau hastāḥ
Vocativehasta hastau hastāḥ
Accusativehastam hastau hastān
Instrumentalhastena hastābhyām hastaiḥ hastebhiḥ
Dativehastāya hastābhyām hastebhyaḥ
Ablativehastāt hastābhyām hastebhyaḥ
Genitivehastasya hastayoḥ hastānām
Locativehaste hastayoḥ hasteṣu

Compound hasta -

Adverb -hastam -hastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria