Declension table of ?hasantikā

Deva

FeminineSingularDualPlural
Nominativehasantikā hasantike hasantikāḥ
Vocativehasantike hasantike hasantikāḥ
Accusativehasantikām hasantike hasantikāḥ
Instrumentalhasantikayā hasantikābhyām hasantikābhiḥ
Dativehasantikāyai hasantikābhyām hasantikābhyaḥ
Ablativehasantikāyāḥ hasantikābhyām hasantikābhyaḥ
Genitivehasantikāyāḥ hasantikayoḥ hasantikānām
Locativehasantikāyām hasantikayoḥ hasantikāsu

Adverb -hasantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria