सुबन्तावली ?हसन्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाहसन्तिका हसन्तिके हसन्तिकाः
सम्बोधनम्हसन्तिके हसन्तिके हसन्तिकाः
द्वितीयाहसन्तिकाम् हसन्तिके हसन्तिकाः
तृतीयाहसन्तिकया हसन्तिकाभ्याम् हसन्तिकाभिः
चतुर्थीहसन्तिकायै हसन्तिकाभ्याम् हसन्तिकाभ्यः
पञ्चमीहसन्तिकायाः हसन्तिकाभ्याम् हसन्तिकाभ्यः
षष्ठीहसन्तिकायाः हसन्तिकयोः हसन्तिकानाम्
सप्तमीहसन्तिकायाम् हसन्तिकयोः हसन्तिकासु

अव्यय ॰हसन्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria