Declension table of hasana

Deva

NeuterSingularDualPlural
Nominativehasanam hasane hasanāni
Vocativehasana hasane hasanāni
Accusativehasanam hasane hasanāni
Instrumentalhasanena hasanābhyām hasanaiḥ
Dativehasanāya hasanābhyām hasanebhyaḥ
Ablativehasanāt hasanābhyām hasanebhyaḥ
Genitivehasanasya hasanayoḥ hasanānām
Locativehasane hasanayoḥ hasaneṣu

Compound hasana -

Adverb -hasanam -hasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria