Declension table of hasana

Deva

MasculineSingularDualPlural
Nominativehasanaḥ hasanau hasanāḥ
Vocativehasana hasanau hasanāḥ
Accusativehasanam hasanau hasanān
Instrumentalhasanena hasanābhyām hasanaiḥ hasanebhiḥ
Dativehasanāya hasanābhyām hasanebhyaḥ
Ablativehasanāt hasanābhyām hasanebhyaḥ
Genitivehasanasya hasanayoḥ hasanānām
Locativehasane hasanayoḥ hasaneṣu

Compound hasana -

Adverb -hasanam -hasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria