Declension table of ?hanumattailavidhi

Deva

MasculineSingularDualPlural
Nominativehanumattailavidhiḥ hanumattailavidhī hanumattailavidhayaḥ
Vocativehanumattailavidhe hanumattailavidhī hanumattailavidhayaḥ
Accusativehanumattailavidhim hanumattailavidhī hanumattailavidhīn
Instrumentalhanumattailavidhinā hanumattailavidhibhyām hanumattailavidhibhiḥ
Dativehanumattailavidhaye hanumattailavidhibhyām hanumattailavidhibhyaḥ
Ablativehanumattailavidheḥ hanumattailavidhibhyām hanumattailavidhibhyaḥ
Genitivehanumattailavidheḥ hanumattailavidhyoḥ hanumattailavidhīnām
Locativehanumattailavidhau hanumattailavidhyoḥ hanumattailavidhiṣu

Compound hanumattailavidhi -

Adverb -hanumattailavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria