सुबन्तावली ?हनुमत्तैलविधि

Roma

पुमान्एकद्विबहु
प्रथमाहनुमत्तैलविधिः हनुमत्तैलविधी हनुमत्तैलविधयः
सम्बोधनम्हनुमत्तैलविधे हनुमत्तैलविधी हनुमत्तैलविधयः
द्वितीयाहनुमत्तैलविधिम् हनुमत्तैलविधी हनुमत्तैलविधीन्
तृतीयाहनुमत्तैलविधिना हनुमत्तैलविधिभ्याम् हनुमत्तैलविधिभिः
चतुर्थीहनुमत्तैलविधये हनुमत्तैलविधिभ्याम् हनुमत्तैलविधिभ्यः
पञ्चमीहनुमत्तैलविधेः हनुमत्तैलविधिभ्याम् हनुमत्तैलविधिभ्यः
षष्ठीहनुमत्तैलविधेः हनुमत्तैलविध्योः हनुमत्तैलविधीनाम्
सप्तमीहनुमत्तैलविधौ हनुमत्तैलविध्योः हनुमत्तैलविधिषु

समास हनुमत्तैलविधि

अव्यय ॰हनुमत्तैलविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria