Declension table of ?hanumatpratiṣṭhākalpa

Deva

MasculineSingularDualPlural
Nominativehanumatpratiṣṭhākalpaḥ hanumatpratiṣṭhākalpau hanumatpratiṣṭhākalpāḥ
Vocativehanumatpratiṣṭhākalpa hanumatpratiṣṭhākalpau hanumatpratiṣṭhākalpāḥ
Accusativehanumatpratiṣṭhākalpam hanumatpratiṣṭhākalpau hanumatpratiṣṭhākalpān
Instrumentalhanumatpratiṣṭhākalpena hanumatpratiṣṭhākalpābhyām hanumatpratiṣṭhākalpaiḥ hanumatpratiṣṭhākalpebhiḥ
Dativehanumatpratiṣṭhākalpāya hanumatpratiṣṭhākalpābhyām hanumatpratiṣṭhākalpebhyaḥ
Ablativehanumatpratiṣṭhākalpāt hanumatpratiṣṭhākalpābhyām hanumatpratiṣṭhākalpebhyaḥ
Genitivehanumatpratiṣṭhākalpasya hanumatpratiṣṭhākalpayoḥ hanumatpratiṣṭhākalpānām
Locativehanumatpratiṣṭhākalpe hanumatpratiṣṭhākalpayoḥ hanumatpratiṣṭhākalpeṣu

Compound hanumatpratiṣṭhākalpa -

Adverb -hanumatpratiṣṭhākalpam -hanumatpratiṣṭhākalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria