सुबन्तावली ?हनुमत्प्रतिष्ठाकल्प

Roma

पुमान्एकद्विबहु
प्रथमाहनुमत्प्रतिष्ठाकल्पः हनुमत्प्रतिष्ठाकल्पौ हनुमत्प्रतिष्ठाकल्पाः
सम्बोधनम्हनुमत्प्रतिष्ठाकल्प हनुमत्प्रतिष्ठाकल्पौ हनुमत्प्रतिष्ठाकल्पाः
द्वितीयाहनुमत्प्रतिष्ठाकल्पम् हनुमत्प्रतिष्ठाकल्पौ हनुमत्प्रतिष्ठाकल्पान्
तृतीयाहनुमत्प्रतिष्ठाकल्पेन हनुमत्प्रतिष्ठाकल्पाभ्याम् हनुमत्प्रतिष्ठाकल्पैः हनुमत्प्रतिष्ठाकल्पेभिः
चतुर्थीहनुमत्प्रतिष्ठाकल्पाय हनुमत्प्रतिष्ठाकल्पाभ्याम् हनुमत्प्रतिष्ठाकल्पेभ्यः
पञ्चमीहनुमत्प्रतिष्ठाकल्पात् हनुमत्प्रतिष्ठाकल्पाभ्याम् हनुमत्प्रतिष्ठाकल्पेभ्यः
षष्ठीहनुमत्प्रतिष्ठाकल्पस्य हनुमत्प्रतिष्ठाकल्पयोः हनुमत्प्रतिष्ठाकल्पानाम्
सप्तमीहनुमत्प्रतिष्ठाकल्पे हनुमत्प्रतिष्ठाकल्पयोः हनुमत्प्रतिष्ठाकल्पेषु

समास हनुमत्प्रतिष्ठाकल्प

अव्यय ॰हनुमत्प्रतिष्ठाकल्पम् ॰हनुमत्प्रतिष्ठाकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria