Declension table of ?hanumatprātaḥstotra

Deva

NeuterSingularDualPlural
Nominativehanumatprātaḥstotram hanumatprātaḥstotre hanumatprātaḥstotrāṇi
Vocativehanumatprātaḥstotra hanumatprātaḥstotre hanumatprātaḥstotrāṇi
Accusativehanumatprātaḥstotram hanumatprātaḥstotre hanumatprātaḥstotrāṇi
Instrumentalhanumatprātaḥstotreṇa hanumatprātaḥstotrābhyām hanumatprātaḥstotraiḥ
Dativehanumatprātaḥstotrāya hanumatprātaḥstotrābhyām hanumatprātaḥstotrebhyaḥ
Ablativehanumatprātaḥstotrāt hanumatprātaḥstotrābhyām hanumatprātaḥstotrebhyaḥ
Genitivehanumatprātaḥstotrasya hanumatprātaḥstotrayoḥ hanumatprātaḥstotrāṇām
Locativehanumatprātaḥstotre hanumatprātaḥstotrayoḥ hanumatprātaḥstotreṣu

Compound hanumatprātaḥstotra -

Adverb -hanumatprātaḥstotram -hanumatprātaḥstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria