सुबन्तावली ?हनुमत्प्रातःस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाहनुमत्प्रातःस्तोत्रम् हनुमत्प्रातःस्तोत्रे हनुमत्प्रातःस्तोत्राणि
सम्बोधनम्हनुमत्प्रातःस्तोत्र हनुमत्प्रातःस्तोत्रे हनुमत्प्रातःस्तोत्राणि
द्वितीयाहनुमत्प्रातःस्तोत्रम् हनुमत्प्रातःस्तोत्रे हनुमत्प्रातःस्तोत्राणि
तृतीयाहनुमत्प्रातःस्तोत्रेण हनुमत्प्रातःस्तोत्राभ्याम् हनुमत्प्रातःस्तोत्रैः
चतुर्थीहनुमत्प्रातःस्तोत्राय हनुमत्प्रातःस्तोत्राभ्याम् हनुमत्प्रातःस्तोत्रेभ्यः
पञ्चमीहनुमत्प्रातःस्तोत्रात् हनुमत्प्रातःस्तोत्राभ्याम् हनुमत्प्रातःस्तोत्रेभ्यः
षष्ठीहनुमत्प्रातःस्तोत्रस्य हनुमत्प्रातःस्तोत्रयोः हनुमत्प्रातःस्तोत्राणाम्
सप्तमीहनुमत्प्रातःस्तोत्रे हनुमत्प्रातःस्तोत्रयोः हनुमत्प्रातःस्तोत्रेषु

समास हनुमत्प्रातःस्तोत्र

अव्यय ॰हनुमत्प्रातःस्तोत्रम् ॰हनुमत्प्रातःस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria