Declension table of ?haimavalkalā

Deva

FeminineSingularDualPlural
Nominativehaimavalkalā haimavalkale haimavalkalāḥ
Vocativehaimavalkale haimavalkale haimavalkalāḥ
Accusativehaimavalkalām haimavalkale haimavalkalāḥ
Instrumentalhaimavalkalayā haimavalkalābhyām haimavalkalābhiḥ
Dativehaimavalkalāyai haimavalkalābhyām haimavalkalābhyaḥ
Ablativehaimavalkalāyāḥ haimavalkalābhyām haimavalkalābhyaḥ
Genitivehaimavalkalāyāḥ haimavalkalayoḥ haimavalkalānām
Locativehaimavalkalāyām haimavalkalayoḥ haimavalkalāsu

Adverb -haimavalkalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria