सुबन्तावली ?हैमवल्कला

Roma

स्त्रीएकद्विबहु
प्रथमाहैमवल्कला हैमवल्कले हैमवल्कलाः
सम्बोधनम्हैमवल्कले हैमवल्कले हैमवल्कलाः
द्वितीयाहैमवल्कलाम् हैमवल्कले हैमवल्कलाः
तृतीयाहैमवल्कलया हैमवल्कलाभ्याम् हैमवल्कलाभिः
चतुर्थीहैमवल्कलायै हैमवल्कलाभ्याम् हैमवल्कलाभ्यः
पञ्चमीहैमवल्कलायाः हैमवल्कलाभ्याम् हैमवल्कलाभ्यः
षष्ठीहैमवल्कलायाः हैमवल्कलयोः हैमवल्कलानाम्
सप्तमीहैमवल्कलायाम् हैमवल्कलयोः हैमवल्कलासु

अव्यय ॰हैमवल्कलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria