Declension table of ?haimaprākṛtadhuṇḍikā

Deva

FeminineSingularDualPlural
Nominativehaimaprākṛtadhuṇḍikā haimaprākṛtadhuṇḍike haimaprākṛtadhuṇḍikāḥ
Vocativehaimaprākṛtadhuṇḍike haimaprākṛtadhuṇḍike haimaprākṛtadhuṇḍikāḥ
Accusativehaimaprākṛtadhuṇḍikām haimaprākṛtadhuṇḍike haimaprākṛtadhuṇḍikāḥ
Instrumentalhaimaprākṛtadhuṇḍikayā haimaprākṛtadhuṇḍikābhyām haimaprākṛtadhuṇḍikābhiḥ
Dativehaimaprākṛtadhuṇḍikāyai haimaprākṛtadhuṇḍikābhyām haimaprākṛtadhuṇḍikābhyaḥ
Ablativehaimaprākṛtadhuṇḍikāyāḥ haimaprākṛtadhuṇḍikābhyām haimaprākṛtadhuṇḍikābhyaḥ
Genitivehaimaprākṛtadhuṇḍikāyāḥ haimaprākṛtadhuṇḍikayoḥ haimaprākṛtadhuṇḍikānām
Locativehaimaprākṛtadhuṇḍikāyām haimaprākṛtadhuṇḍikayoḥ haimaprākṛtadhuṇḍikāsu

Adverb -haimaprākṛtadhuṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria