सुबन्तावली ?हैमप्राकृतधुण्डिका

Roma

स्त्रीएकद्विबहु
प्रथमाहैमप्राकृतधुण्डिका हैमप्राकृतधुण्डिके हैमप्राकृतधुण्डिकाः
सम्बोधनम्हैमप्राकृतधुण्डिके हैमप्राकृतधुण्डिके हैमप्राकृतधुण्डिकाः
द्वितीयाहैमप्राकृतधुण्डिकाम् हैमप्राकृतधुण्डिके हैमप्राकृतधुण्डिकाः
तृतीयाहैमप्राकृतधुण्डिकया हैमप्राकृतधुण्डिकाभ्याम् हैमप्राकृतधुण्डिकाभिः
चतुर्थीहैमप्राकृतधुण्डिकायै हैमप्राकृतधुण्डिकाभ्याम् हैमप्राकृतधुण्डिकाभ्यः
पञ्चमीहैमप्राकृतधुण्डिकायाः हैमप्राकृतधुण्डिकाभ्याम् हैमप्राकृतधुण्डिकाभ्यः
षष्ठीहैमप्राकृतधुण्डिकायाः हैमप्राकृतधुण्डिकयोः हैमप्राकृतधुण्डिकानाम्
सप्तमीहैमप्राकृतधुण्डिकायाम् हैमप्राकृतधुण्डिकयोः हैमप्राकृतधुण्डिकासु

अव्यय ॰हैमप्राकृतधुण्डिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria