Declension table of ?hāviryajñiya

Deva

MasculineSingularDualPlural
Nominativehāviryajñiyaḥ hāviryajñiyau hāviryajñiyāḥ
Vocativehāviryajñiya hāviryajñiyau hāviryajñiyāḥ
Accusativehāviryajñiyam hāviryajñiyau hāviryajñiyān
Instrumentalhāviryajñiyena hāviryajñiyābhyām hāviryajñiyaiḥ hāviryajñiyebhiḥ
Dativehāviryajñiyāya hāviryajñiyābhyām hāviryajñiyebhyaḥ
Ablativehāviryajñiyāt hāviryajñiyābhyām hāviryajñiyebhyaḥ
Genitivehāviryajñiyasya hāviryajñiyayoḥ hāviryajñiyānām
Locativehāviryajñiye hāviryajñiyayoḥ hāviryajñiyeṣu

Compound hāviryajñiya -

Adverb -hāviryajñiyam -hāviryajñiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria