सुबन्तावली ?हाविर्यज्ञिय

Roma

पुमान्एकद्विबहु
प्रथमाहाविर्यज्ञियः हाविर्यज्ञियौ हाविर्यज्ञियाः
सम्बोधनम्हाविर्यज्ञिय हाविर्यज्ञियौ हाविर्यज्ञियाः
द्वितीयाहाविर्यज्ञियम् हाविर्यज्ञियौ हाविर्यज्ञियान्
तृतीयाहाविर्यज्ञियेन हाविर्यज्ञियाभ्याम् हाविर्यज्ञियैः हाविर्यज्ञियेभिः
चतुर्थीहाविर्यज्ञियाय हाविर्यज्ञियाभ्याम् हाविर्यज्ञियेभ्यः
पञ्चमीहाविर्यज्ञियात् हाविर्यज्ञियाभ्याम् हाविर्यज्ञियेभ्यः
षष्ठीहाविर्यज्ञियस्य हाविर्यज्ञिययोः हाविर्यज्ञियानाम्
सप्तमीहाविर्यज्ञिये हाविर्यज्ञिययोः हाविर्यज्ञियेषु

समास हाविर्यज्ञिय

अव्यय ॰हाविर्यज्ञियम् ॰हाविर्यज्ञियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria