Declension table of ?hāviryajñika

Deva

MasculineSingularDualPlural
Nominativehāviryajñikaḥ hāviryajñikau hāviryajñikāḥ
Vocativehāviryajñika hāviryajñikau hāviryajñikāḥ
Accusativehāviryajñikam hāviryajñikau hāviryajñikān
Instrumentalhāviryajñikena hāviryajñikābhyām hāviryajñikaiḥ hāviryajñikebhiḥ
Dativehāviryajñikāya hāviryajñikābhyām hāviryajñikebhyaḥ
Ablativehāviryajñikāt hāviryajñikābhyām hāviryajñikebhyaḥ
Genitivehāviryajñikasya hāviryajñikayoḥ hāviryajñikānām
Locativehāviryajñike hāviryajñikayoḥ hāviryajñikeṣu

Compound hāviryajñika -

Adverb -hāviryajñikam -hāviryajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria