सुबन्तावली ?हाविर्यज्ञिक

Roma

पुमान्एकद्विबहु
प्रथमाहाविर्यज्ञिकः हाविर्यज्ञिकौ हाविर्यज्ञिकाः
सम्बोधनम्हाविर्यज्ञिक हाविर्यज्ञिकौ हाविर्यज्ञिकाः
द्वितीयाहाविर्यज्ञिकम् हाविर्यज्ञिकौ हाविर्यज्ञिकान्
तृतीयाहाविर्यज्ञिकेन हाविर्यज्ञिकाभ्याम् हाविर्यज्ञिकैः हाविर्यज्ञिकेभिः
चतुर्थीहाविर्यज्ञिकाय हाविर्यज्ञिकाभ्याम् हाविर्यज्ञिकेभ्यः
पञ्चमीहाविर्यज्ञिकात् हाविर्यज्ञिकाभ्याम् हाविर्यज्ञिकेभ्यः
षष्ठीहाविर्यज्ञिकस्य हाविर्यज्ञिकयोः हाविर्यज्ञिकानाम्
सप्तमीहाविर्यज्ञिके हाविर्यज्ञिकयोः हाविर्यज्ञिकेषु

समास हाविर्यज्ञिक

अव्यय ॰हाविर्यज्ञिकम् ॰हाविर्यज्ञिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria