Declension table of hāsyārṇava

Deva

MasculineSingularDualPlural
Nominativehāsyārṇavaḥ hāsyārṇavau hāsyārṇavāḥ
Vocativehāsyārṇava hāsyārṇavau hāsyārṇavāḥ
Accusativehāsyārṇavam hāsyārṇavau hāsyārṇavān
Instrumentalhāsyārṇavena hāsyārṇavābhyām hāsyārṇavaiḥ hāsyārṇavebhiḥ
Dativehāsyārṇavāya hāsyārṇavābhyām hāsyārṇavebhyaḥ
Ablativehāsyārṇavāt hāsyārṇavābhyām hāsyārṇavebhyaḥ
Genitivehāsyārṇavasya hāsyārṇavayoḥ hāsyārṇavānām
Locativehāsyārṇave hāsyārṇavayoḥ hāsyārṇaveṣu

Compound hāsyārṇava -

Adverb -hāsyārṇavam -hāsyārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria