Declension table of ?hāstikarṣūka

Deva

MasculineSingularDualPlural
Nominativehāstikarṣūkaḥ hāstikarṣūkau hāstikarṣūkāḥ
Vocativehāstikarṣūka hāstikarṣūkau hāstikarṣūkāḥ
Accusativehāstikarṣūkam hāstikarṣūkau hāstikarṣūkān
Instrumentalhāstikarṣūkeṇa hāstikarṣūkābhyām hāstikarṣūkaiḥ hāstikarṣūkebhiḥ
Dativehāstikarṣūkāya hāstikarṣūkābhyām hāstikarṣūkebhyaḥ
Ablativehāstikarṣūkāt hāstikarṣūkābhyām hāstikarṣūkebhyaḥ
Genitivehāstikarṣūkasya hāstikarṣūkayoḥ hāstikarṣūkāṇām
Locativehāstikarṣūke hāstikarṣūkayoḥ hāstikarṣūkeṣu

Compound hāstikarṣūka -

Adverb -hāstikarṣūkam -hāstikarṣūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria