सुबन्तावली ?हास्तिकर्षूक

Roma

पुमान्एकद्विबहु
प्रथमाहास्तिकर्षूकः हास्तिकर्षूकौ हास्तिकर्षूकाः
सम्बोधनम्हास्तिकर्षूक हास्तिकर्षूकौ हास्तिकर्षूकाः
द्वितीयाहास्तिकर्षूकम् हास्तिकर्षूकौ हास्तिकर्षूकान्
तृतीयाहास्तिकर्षूकेण हास्तिकर्षूकाभ्याम् हास्तिकर्षूकैः हास्तिकर्षूकेभिः
चतुर्थीहास्तिकर्षूकाय हास्तिकर्षूकाभ्याम् हास्तिकर्षूकेभ्यः
पञ्चमीहास्तिकर्षूकात् हास्तिकर्षूकाभ्याम् हास्तिकर्षूकेभ्यः
षष्ठीहास्तिकर्षूकस्य हास्तिकर्षूकयोः हास्तिकर्षूकाणाम्
सप्तमीहास्तिकर्षूके हास्तिकर्षूकयोः हास्तिकर्षूकेषु

समास हास्तिकर्षूक

अव्यय ॰हास्तिकर्षूकम् ॰हास्तिकर्षूकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria