Declension table of hāstika

Deva

MasculineSingularDualPlural
Nominativehāstikaḥ hāstikau hāstikāḥ
Vocativehāstika hāstikau hāstikāḥ
Accusativehāstikam hāstikau hāstikān
Instrumentalhāstikena hāstikābhyām hāstikaiḥ hāstikebhiḥ
Dativehāstikāya hāstikābhyām hāstikebhyaḥ
Ablativehāstikāt hāstikābhyām hāstikebhyaḥ
Genitivehāstikasya hāstikayoḥ hāstikānām
Locativehāstike hāstikayoḥ hāstikeṣu

Compound hāstika -

Adverb -hāstikam -hāstikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria