Declension table of ?haṃsaja

Deva

MasculineSingularDualPlural
Nominativehaṃsajaḥ haṃsajau haṃsajāḥ
Vocativehaṃsaja haṃsajau haṃsajāḥ
Accusativehaṃsajam haṃsajau haṃsajān
Instrumentalhaṃsajena haṃsajābhyām haṃsajaiḥ haṃsajebhiḥ
Dativehaṃsajāya haṃsajābhyām haṃsajebhyaḥ
Ablativehaṃsajāt haṃsajābhyām haṃsajebhyaḥ
Genitivehaṃsajasya haṃsajayoḥ haṃsajānām
Locativehaṃsaje haṃsajayoḥ haṃsajeṣu

Compound haṃsaja -

Adverb -haṃsajam -haṃsajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria