सुबन्तावली ?हंसज

Roma

पुमान्एकद्विबहु
प्रथमाहंसजः हंसजौ हंसजाः
सम्बोधनम्हंसज हंसजौ हंसजाः
द्वितीयाहंसजम् हंसजौ हंसजान्
तृतीयाहंसजेन हंसजाभ्याम् हंसजैः हंसजेभिः
चतुर्थीहंसजाय हंसजाभ्याम् हंसजेभ्यः
पञ्चमीहंसजात् हंसजाभ्याम् हंसजेभ्यः
षष्ठीहंसजस्य हंसजयोः हंसजानाम्
सप्तमीहंसजे हंसजयोः हंसजेषु

समास हंसज

अव्यय ॰हंसजम् ॰हंसजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria