Declension table of ?hṛtadhana

Deva

MasculineSingularDualPlural
Nominativehṛtadhanaḥ hṛtadhanau hṛtadhanāḥ
Vocativehṛtadhana hṛtadhanau hṛtadhanāḥ
Accusativehṛtadhanam hṛtadhanau hṛtadhanān
Instrumentalhṛtadhanena hṛtadhanābhyām hṛtadhanaiḥ hṛtadhanebhiḥ
Dativehṛtadhanāya hṛtadhanābhyām hṛtadhanebhyaḥ
Ablativehṛtadhanāt hṛtadhanābhyām hṛtadhanebhyaḥ
Genitivehṛtadhanasya hṛtadhanayoḥ hṛtadhanānām
Locativehṛtadhane hṛtadhanayoḥ hṛtadhaneṣu

Compound hṛtadhana -

Adverb -hṛtadhanam -hṛtadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria