सुबन्तावली ?हृतधन

Roma

पुमान्एकद्विबहु
प्रथमाहृतधनः हृतधनौ हृतधनाः
सम्बोधनम्हृतधन हृतधनौ हृतधनाः
द्वितीयाहृतधनम् हृतधनौ हृतधनान्
तृतीयाहृतधनेन हृतधनाभ्याम् हृतधनैः हृतधनेभिः
चतुर्थीहृतधनाय हृतधनाभ्याम् हृतधनेभ्यः
पञ्चमीहृतधनात् हृतधनाभ्याम् हृतधनेभ्यः
षष्ठीहृतधनस्य हृतधनयोः हृतधनानाम्
सप्तमीहृतधने हृतधनयोः हृतधनेषु

समास हृतधन

अव्यय ॰हृतधनम् ॰हृतधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria