Declension table of ?hṛdayaśalya

Deva

NeuterSingularDualPlural
Nominativehṛdayaśalyam hṛdayaśalye hṛdayaśalyāni
Vocativehṛdayaśalya hṛdayaśalye hṛdayaśalyāni
Accusativehṛdayaśalyam hṛdayaśalye hṛdayaśalyāni
Instrumentalhṛdayaśalyena hṛdayaśalyābhyām hṛdayaśalyaiḥ
Dativehṛdayaśalyāya hṛdayaśalyābhyām hṛdayaśalyebhyaḥ
Ablativehṛdayaśalyāt hṛdayaśalyābhyām hṛdayaśalyebhyaḥ
Genitivehṛdayaśalyasya hṛdayaśalyayoḥ hṛdayaśalyānām
Locativehṛdayaśalye hṛdayaśalyayoḥ hṛdayaśalyeṣu

Compound hṛdayaśalya -

Adverb -hṛdayaśalyam -hṛdayaśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria