सुबन्तावली ?हृदयशल्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाहृदयशल्यम् हृदयशल्ये हृदयशल्यानि
सम्बोधनम्हृदयशल्य हृदयशल्ये हृदयशल्यानि
द्वितीयाहृदयशल्यम् हृदयशल्ये हृदयशल्यानि
तृतीयाहृदयशल्येन हृदयशल्याभ्याम् हृदयशल्यैः
चतुर्थीहृदयशल्याय हृदयशल्याभ्याम् हृदयशल्येभ्यः
पञ्चमीहृदयशल्यात् हृदयशल्याभ्याम् हृदयशल्येभ्यः
षष्ठीहृदयशल्यस्य हृदयशल्ययोः हृदयशल्यानाम्
सप्तमीहृदयशल्ये हृदयशल्ययोः हृदयशल्येषु

समास हृदयशल्य

अव्यय ॰हृदयशल्यम् ॰हृदयशल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria