Declension table of ?hṛdayagrāhaka

Deva

MasculineSingularDualPlural
Nominativehṛdayagrāhakaḥ hṛdayagrāhakau hṛdayagrāhakāḥ
Vocativehṛdayagrāhaka hṛdayagrāhakau hṛdayagrāhakāḥ
Accusativehṛdayagrāhakam hṛdayagrāhakau hṛdayagrāhakān
Instrumentalhṛdayagrāhakeṇa hṛdayagrāhakābhyām hṛdayagrāhakaiḥ hṛdayagrāhakebhiḥ
Dativehṛdayagrāhakāya hṛdayagrāhakābhyām hṛdayagrāhakebhyaḥ
Ablativehṛdayagrāhakāt hṛdayagrāhakābhyām hṛdayagrāhakebhyaḥ
Genitivehṛdayagrāhakasya hṛdayagrāhakayoḥ hṛdayagrāhakāṇām
Locativehṛdayagrāhake hṛdayagrāhakayoḥ hṛdayagrāhakeṣu

Compound hṛdayagrāhaka -

Adverb -hṛdayagrāhakam -hṛdayagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria