सुबन्तावली ?हृदयग्राहक

Roma

पुमान्एकद्विबहु
प्रथमाहृदयग्राहकः हृदयग्राहकौ हृदयग्राहकाः
सम्बोधनम्हृदयग्राहक हृदयग्राहकौ हृदयग्राहकाः
द्वितीयाहृदयग्राहकम् हृदयग्राहकौ हृदयग्राहकान्
तृतीयाहृदयग्राहकेण हृदयग्राहकाभ्याम् हृदयग्राहकैः हृदयग्राहकेभिः
चतुर्थीहृदयग्राहकाय हृदयग्राहकाभ्याम् हृदयग्राहकेभ्यः
पञ्चमीहृदयग्राहकात् हृदयग्राहकाभ्याम् हृदयग्राहकेभ्यः
षष्ठीहृदयग्राहकस्य हृदयग्राहकयोः हृदयग्राहकाणाम्
सप्तमीहृदयग्राहके हृदयग्राहकयोः हृदयग्राहकेषु

समास हृदयग्राहक

अव्यय ॰हृदयग्राहकम् ॰हृदयग्राहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria