Declension table of ?gurudevasvāmin

Deva

MasculineSingularDualPlural
Nominativegurudevasvāmī gurudevasvāminau gurudevasvāminaḥ
Vocativegurudevasvāmin gurudevasvāminau gurudevasvāminaḥ
Accusativegurudevasvāminam gurudevasvāminau gurudevasvāminaḥ
Instrumentalgurudevasvāminā gurudevasvāmibhyām gurudevasvāmibhiḥ
Dativegurudevasvāmine gurudevasvāmibhyām gurudevasvāmibhyaḥ
Ablativegurudevasvāminaḥ gurudevasvāmibhyām gurudevasvāmibhyaḥ
Genitivegurudevasvāminaḥ gurudevasvāminoḥ gurudevasvāminām
Locativegurudevasvāmini gurudevasvāminoḥ gurudevasvāmiṣu

Compound gurudevasvāmi -

Adverb -gurudevasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria